Declension table of ?śīrṣaṇvat

Deva

NeuterSingularDualPlural
Nominativeśīrṣaṇvat śīrṣaṇvantī śīrṣaṇvatī śīrṣaṇvanti
Vocativeśīrṣaṇvat śīrṣaṇvantī śīrṣaṇvatī śīrṣaṇvanti
Accusativeśīrṣaṇvat śīrṣaṇvantī śīrṣaṇvatī śīrṣaṇvanti
Instrumentalśīrṣaṇvatā śīrṣaṇvadbhyām śīrṣaṇvadbhiḥ
Dativeśīrṣaṇvate śīrṣaṇvadbhyām śīrṣaṇvadbhyaḥ
Ablativeśīrṣaṇvataḥ śīrṣaṇvadbhyām śīrṣaṇvadbhyaḥ
Genitiveśīrṣaṇvataḥ śīrṣaṇvatoḥ śīrṣaṇvatām
Locativeśīrṣaṇvati śīrṣaṇvatoḥ śīrṣaṇvatsu

Adverb -śīrṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria