Declension table of ?śīrṣaṇvat

Deva

MasculineSingularDualPlural
Nominativeśīrṣaṇvān śīrṣaṇvantau śīrṣaṇvantaḥ
Vocativeśīrṣaṇvan śīrṣaṇvantau śīrṣaṇvantaḥ
Accusativeśīrṣaṇvantam śīrṣaṇvantau śīrṣaṇvataḥ
Instrumentalśīrṣaṇvatā śīrṣaṇvadbhyām śīrṣaṇvadbhiḥ
Dativeśīrṣaṇvate śīrṣaṇvadbhyām śīrṣaṇvadbhyaḥ
Ablativeśīrṣaṇvataḥ śīrṣaṇvadbhyām śīrṣaṇvadbhyaḥ
Genitiveśīrṣaṇvataḥ śīrṣaṇvatoḥ śīrṣaṇvatām
Locativeśīrṣaṇvati śīrṣaṇvatoḥ śīrṣaṇvatsu

Compound śīrṣaṇvat -

Adverb -śīrṣaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria