Declension table of ?śīrṣaṇī

Deva

FeminineSingularDualPlural
Nominativeśīrṣaṇī śīrṣaṇyau śīrṣaṇyaḥ
Vocativeśīrṣaṇi śīrṣaṇyau śīrṣaṇyaḥ
Accusativeśīrṣaṇīm śīrṣaṇyau śīrṣaṇīḥ
Instrumentalśīrṣaṇyā śīrṣaṇībhyām śīrṣaṇībhiḥ
Dativeśīrṣaṇyai śīrṣaṇībhyām śīrṣaṇībhyaḥ
Ablativeśīrṣaṇyāḥ śīrṣaṇībhyām śīrṣaṇībhyaḥ
Genitiveśīrṣaṇyāḥ śīrṣaṇyoḥ śīrṣaṇīnām
Locativeśīrṣaṇyām śīrṣaṇyoḥ śīrṣaṇīṣu

Compound śīrṣaṇi - śīrṣaṇī -

Adverb -śīrṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria