Declension table of śīrṣa

Deva

NeuterSingularDualPlural
Nominativeśīrṣam śīrṣe śīrṣāṇi
Vocativeśīrṣa śīrṣe śīrṣāṇi
Accusativeśīrṣam śīrṣe śīrṣāṇi
Instrumentalśīrṣeṇa śīrṣābhyām śīrṣaiḥ
Dativeśīrṣāya śīrṣābhyām śīrṣebhyaḥ
Ablativeśīrṣāt śīrṣābhyām śīrṣebhyaḥ
Genitiveśīrṣasya śīrṣayoḥ śīrṣāṇām
Locativeśīrṣe śīrṣayoḥ śīrṣeṣu

Compound śīrṣa -

Adverb -śīrṣam -śīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria