Declension table of śīrṣa

Deva

MasculineSingularDualPlural
Nominativeśīrṣaḥ śīrṣau śīrṣāḥ
Vocativeśīrṣa śīrṣau śīrṣāḥ
Accusativeśīrṣam śīrṣau śīrṣān
Instrumentalśīrṣeṇa śīrṣābhyām śīrṣaiḥ śīrṣebhiḥ
Dativeśīrṣāya śīrṣābhyām śīrṣebhyaḥ
Ablativeśīrṣāt śīrṣābhyām śīrṣebhyaḥ
Genitiveśīrṣasya śīrṣayoḥ śīrṣāṇām
Locativeśīrṣe śīrṣayoḥ śīrṣeṣu

Compound śīrṣa -

Adverb -śīrṣam -śīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria