Declension table of ?śīrṇaśīrṣan

Deva

NeuterSingularDualPlural
Nominativeśīrṇaśīrṣa śīrṇaśīrṣṇī śīrṇaśīrṣaṇī śīrṇaśīrṣāṇi
Vocativeśīrṇaśīrṣan śīrṇaśīrṣa śīrṇaśīrṣṇī śīrṇaśīrṣaṇī śīrṇaśīrṣāṇi
Accusativeśīrṇaśīrṣa śīrṇaśīrṣṇī śīrṇaśīrṣaṇī śīrṇaśīrṣāṇi
Instrumentalśīrṇaśīrṣṇā śīrṇaśīrṣabhyām śīrṇaśīrṣabhiḥ
Dativeśīrṇaśīrṣṇe śīrṇaśīrṣabhyām śīrṇaśīrṣabhyaḥ
Ablativeśīrṇaśīrṣṇaḥ śīrṇaśīrṣabhyām śīrṇaśīrṣabhyaḥ
Genitiveśīrṇaśīrṣṇaḥ śīrṇaśīrṣṇoḥ śīrṇaśīrṣṇām
Locativeśīrṇaśīrṣṇi śīrṇaśīrṣaṇi śīrṇaśīrṣṇoḥ śīrṇaśīrṣasu

Compound śīrṇaśīrṣa -

Adverb -śīrṇaśīrṣa -śīrṇaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria