Declension table of ?śīrṇaśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśīrṇaśīrṣaṇā śīrṇaśīrṣaṇe śīrṇaśīrṣaṇāḥ
Vocativeśīrṇaśīrṣaṇe śīrṇaśīrṣaṇe śīrṇaśīrṣaṇāḥ
Accusativeśīrṇaśīrṣaṇām śīrṇaśīrṣaṇe śīrṇaśīrṣaṇāḥ
Instrumentalśīrṇaśīrṣaṇayā śīrṇaśīrṣaṇābhyām śīrṇaśīrṣaṇābhiḥ
Dativeśīrṇaśīrṣaṇāyai śīrṇaśīrṣaṇābhyām śīrṇaśīrṣaṇābhyaḥ
Ablativeśīrṇaśīrṣaṇāyāḥ śīrṇaśīrṣaṇābhyām śīrṇaśīrṣaṇābhyaḥ
Genitiveśīrṇaśīrṣaṇāyāḥ śīrṇaśīrṣaṇayoḥ śīrṇaśīrṣaṇānām
Locativeśīrṇaśīrṣaṇāyām śīrṇaśīrṣaṇayoḥ śīrṇaśīrṣaṇāsu

Adverb -śīrṇaśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria