Declension table of śīrṇatva

Deva

NeuterSingularDualPlural
Nominativeśīrṇatvam śīrṇatve śīrṇatvāni
Vocativeśīrṇatva śīrṇatve śīrṇatvāni
Accusativeśīrṇatvam śīrṇatve śīrṇatvāni
Instrumentalśīrṇatvena śīrṇatvābhyām śīrṇatvaiḥ
Dativeśīrṇatvāya śīrṇatvābhyām śīrṇatvebhyaḥ
Ablativeśīrṇatvāt śīrṇatvābhyām śīrṇatvebhyaḥ
Genitiveśīrṇatvasya śīrṇatvayoḥ śīrṇatvānām
Locativeśīrṇatve śīrṇatvayoḥ śīrṇatveṣu

Compound śīrṇatva -

Adverb -śīrṇatvam -śīrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria