Declension table of ?śīrṇapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeśīrṇapuṣpikā śīrṇapuṣpike śīrṇapuṣpikāḥ
Vocativeśīrṇapuṣpike śīrṇapuṣpike śīrṇapuṣpikāḥ
Accusativeśīrṇapuṣpikām śīrṇapuṣpike śīrṇapuṣpikāḥ
Instrumentalśīrṇapuṣpikayā śīrṇapuṣpikābhyām śīrṇapuṣpikābhiḥ
Dativeśīrṇapuṣpikāyai śīrṇapuṣpikābhyām śīrṇapuṣpikābhyaḥ
Ablativeśīrṇapuṣpikāyāḥ śīrṇapuṣpikābhyām śīrṇapuṣpikābhyaḥ
Genitiveśīrṇapuṣpikāyāḥ śīrṇapuṣpikayoḥ śīrṇapuṣpikāṇām
Locativeśīrṇapuṣpikāyām śīrṇapuṣpikayoḥ śīrṇapuṣpikāsu

Adverb -śīrṇapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria