Declension table of ?śīrṇapuṣpā

Deva

FeminineSingularDualPlural
Nominativeśīrṇapuṣpā śīrṇapuṣpe śīrṇapuṣpāḥ
Vocativeśīrṇapuṣpe śīrṇapuṣpe śīrṇapuṣpāḥ
Accusativeśīrṇapuṣpām śīrṇapuṣpe śīrṇapuṣpāḥ
Instrumentalśīrṇapuṣpayā śīrṇapuṣpābhyām śīrṇapuṣpābhiḥ
Dativeśīrṇapuṣpāyai śīrṇapuṣpābhyām śīrṇapuṣpābhyaḥ
Ablativeśīrṇapuṣpāyāḥ śīrṇapuṣpābhyām śīrṇapuṣpābhyaḥ
Genitiveśīrṇapuṣpāyāḥ śīrṇapuṣpayoḥ śīrṇapuṣpāṇām
Locativeśīrṇapuṣpāyām śīrṇapuṣpayoḥ śīrṇapuṣpāsu

Adverb -śīrṇapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria