Declension table of ?śīrṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativeśīrṇapuṣpam śīrṇapuṣpe śīrṇapuṣpāṇi
Vocativeśīrṇapuṣpa śīrṇapuṣpe śīrṇapuṣpāṇi
Accusativeśīrṇapuṣpam śīrṇapuṣpe śīrṇapuṣpāṇi
Instrumentalśīrṇapuṣpeṇa śīrṇapuṣpābhyām śīrṇapuṣpaiḥ
Dativeśīrṇapuṣpāya śīrṇapuṣpābhyām śīrṇapuṣpebhyaḥ
Ablativeśīrṇapuṣpāt śīrṇapuṣpābhyām śīrṇapuṣpebhyaḥ
Genitiveśīrṇapuṣpasya śīrṇapuṣpayoḥ śīrṇapuṣpāṇām
Locativeśīrṇapuṣpe śīrṇapuṣpayoḥ śīrṇapuṣpeṣu

Compound śīrṇapuṣpa -

Adverb -śīrṇapuṣpam -śīrṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria