Declension table of ?śīrṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśīrṇapuṣpaḥ śīrṇapuṣpau śīrṇapuṣpāḥ
Vocativeśīrṇapuṣpa śīrṇapuṣpau śīrṇapuṣpāḥ
Accusativeśīrṇapuṣpam śīrṇapuṣpau śīrṇapuṣpān
Instrumentalśīrṇapuṣpeṇa śīrṇapuṣpābhyām śīrṇapuṣpaiḥ śīrṇapuṣpebhiḥ
Dativeśīrṇapuṣpāya śīrṇapuṣpābhyām śīrṇapuṣpebhyaḥ
Ablativeśīrṇapuṣpāt śīrṇapuṣpābhyām śīrṇapuṣpebhyaḥ
Genitiveśīrṇapuṣpasya śīrṇapuṣpayoḥ śīrṇapuṣpāṇām
Locativeśīrṇapuṣpe śīrṇapuṣpayoḥ śīrṇapuṣpeṣu

Compound śīrṇapuṣpa -

Adverb -śīrṇapuṣpam -śīrṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria