Declension table of ?śīrṇaparṇaphalā

Deva

FeminineSingularDualPlural
Nominativeśīrṇaparṇaphalā śīrṇaparṇaphale śīrṇaparṇaphalāḥ
Vocativeśīrṇaparṇaphale śīrṇaparṇaphale śīrṇaparṇaphalāḥ
Accusativeśīrṇaparṇaphalām śīrṇaparṇaphale śīrṇaparṇaphalāḥ
Instrumentalśīrṇaparṇaphalayā śīrṇaparṇaphalābhyām śīrṇaparṇaphalābhiḥ
Dativeśīrṇaparṇaphalāyai śīrṇaparṇaphalābhyām śīrṇaparṇaphalābhyaḥ
Ablativeśīrṇaparṇaphalāyāḥ śīrṇaparṇaphalābhyām śīrṇaparṇaphalābhyaḥ
Genitiveśīrṇaparṇaphalāyāḥ śīrṇaparṇaphalayoḥ śīrṇaparṇaphalānām
Locativeśīrṇaparṇaphalāyām śīrṇaparṇaphalayoḥ śīrṇaparṇaphalāsu

Adverb -śīrṇaparṇaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria