Declension table of ?śīrṇaparṇaphala

Deva

MasculineSingularDualPlural
Nominativeśīrṇaparṇaphalaḥ śīrṇaparṇaphalau śīrṇaparṇaphalāḥ
Vocativeśīrṇaparṇaphala śīrṇaparṇaphalau śīrṇaparṇaphalāḥ
Accusativeśīrṇaparṇaphalam śīrṇaparṇaphalau śīrṇaparṇaphalān
Instrumentalśīrṇaparṇaphalena śīrṇaparṇaphalābhyām śīrṇaparṇaphalaiḥ śīrṇaparṇaphalebhiḥ
Dativeśīrṇaparṇaphalāya śīrṇaparṇaphalābhyām śīrṇaparṇaphalebhyaḥ
Ablativeśīrṇaparṇaphalāt śīrṇaparṇaphalābhyām śīrṇaparṇaphalebhyaḥ
Genitiveśīrṇaparṇaphalasya śīrṇaparṇaphalayoḥ śīrṇaparṇaphalānām
Locativeśīrṇaparṇaphale śīrṇaparṇaphalayoḥ śīrṇaparṇaphaleṣu

Compound śīrṇaparṇaphala -

Adverb -śīrṇaparṇaphalam -śīrṇaparṇaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria