Declension table of ?śīrṇaparṇāśin

Deva

NeuterSingularDualPlural
Nominativeśīrṇaparṇāśi śīrṇaparṇāśinī śīrṇaparṇāśīni
Vocativeśīrṇaparṇāśin śīrṇaparṇāśi śīrṇaparṇāśinī śīrṇaparṇāśīni
Accusativeśīrṇaparṇāśi śīrṇaparṇāśinī śīrṇaparṇāśīni
Instrumentalśīrṇaparṇāśinā śīrṇaparṇāśibhyām śīrṇaparṇāśibhiḥ
Dativeśīrṇaparṇāśine śīrṇaparṇāśibhyām śīrṇaparṇāśibhyaḥ
Ablativeśīrṇaparṇāśinaḥ śīrṇaparṇāśibhyām śīrṇaparṇāśibhyaḥ
Genitiveśīrṇaparṇāśinaḥ śīrṇaparṇāśinoḥ śīrṇaparṇāśinām
Locativeśīrṇaparṇāśini śīrṇaparṇāśinoḥ śīrṇaparṇāśiṣu

Compound śīrṇaparṇāśi -

Adverb -śīrṇaparṇāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria