Declension table of ?śīrṇaparṇa

Deva

MasculineSingularDualPlural
Nominativeśīrṇaparṇaḥ śīrṇaparṇau śīrṇaparṇāḥ
Vocativeśīrṇaparṇa śīrṇaparṇau śīrṇaparṇāḥ
Accusativeśīrṇaparṇam śīrṇaparṇau śīrṇaparṇān
Instrumentalśīrṇaparṇena śīrṇaparṇābhyām śīrṇaparṇaiḥ śīrṇaparṇebhiḥ
Dativeśīrṇaparṇāya śīrṇaparṇābhyām śīrṇaparṇebhyaḥ
Ablativeśīrṇaparṇāt śīrṇaparṇābhyām śīrṇaparṇebhyaḥ
Genitiveśīrṇaparṇasya śīrṇaparṇayoḥ śīrṇaparṇānām
Locativeśīrṇaparṇe śīrṇaparṇayoḥ śīrṇaparṇeṣu

Compound śīrṇaparṇa -

Adverb -śīrṇaparṇam -śīrṇaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria