Declension table of ?śīrṇapāda

Deva

MasculineSingularDualPlural
Nominativeśīrṇapādaḥ śīrṇapādau śīrṇapādāḥ
Vocativeśīrṇapāda śīrṇapādau śīrṇapādāḥ
Accusativeśīrṇapādam śīrṇapādau śīrṇapādān
Instrumentalśīrṇapādena śīrṇapādābhyām śīrṇapādaiḥ śīrṇapādebhiḥ
Dativeśīrṇapādāya śīrṇapādābhyām śīrṇapādebhyaḥ
Ablativeśīrṇapādāt śīrṇapādābhyām śīrṇapādebhyaḥ
Genitiveśīrṇapādasya śīrṇapādayoḥ śīrṇapādānām
Locativeśīrṇapāde śīrṇapādayoḥ śīrṇapādeṣu

Compound śīrṇapāda -

Adverb -śīrṇapādam -śīrṇapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria