Declension table of ?śīrṇamūlā

Deva

FeminineSingularDualPlural
Nominativeśīrṇamūlā śīrṇamūle śīrṇamūlāḥ
Vocativeśīrṇamūle śīrṇamūle śīrṇamūlāḥ
Accusativeśīrṇamūlām śīrṇamūle śīrṇamūlāḥ
Instrumentalśīrṇamūlayā śīrṇamūlābhyām śīrṇamūlābhiḥ
Dativeśīrṇamūlāyai śīrṇamūlābhyām śīrṇamūlābhyaḥ
Ablativeśīrṇamūlāyāḥ śīrṇamūlābhyām śīrṇamūlābhyaḥ
Genitiveśīrṇamūlāyāḥ śīrṇamūlayoḥ śīrṇamūlānām
Locativeśīrṇamūlāyām śīrṇamūlayoḥ śīrṇamūlāsu

Adverb -śīrṇamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria