Declension table of ?śīrṇamūla

Deva

NeuterSingularDualPlural
Nominativeśīrṇamūlam śīrṇamūle śīrṇamūlāni
Vocativeśīrṇamūla śīrṇamūle śīrṇamūlāni
Accusativeśīrṇamūlam śīrṇamūle śīrṇamūlāni
Instrumentalśīrṇamūlena śīrṇamūlābhyām śīrṇamūlaiḥ
Dativeśīrṇamūlāya śīrṇamūlābhyām śīrṇamūlebhyaḥ
Ablativeśīrṇamūlāt śīrṇamūlābhyām śīrṇamūlebhyaḥ
Genitiveśīrṇamūlasya śīrṇamūlayoḥ śīrṇamūlānām
Locativeśīrṇamūle śīrṇamūlayoḥ śīrṇamūleṣu

Compound śīrṇamūla -

Adverb -śīrṇamūlam -śīrṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria