Declension table of ?śīrṇamūla

Deva

MasculineSingularDualPlural
Nominativeśīrṇamūlaḥ śīrṇamūlau śīrṇamūlāḥ
Vocativeśīrṇamūla śīrṇamūlau śīrṇamūlāḥ
Accusativeśīrṇamūlam śīrṇamūlau śīrṇamūlān
Instrumentalśīrṇamūlena śīrṇamūlābhyām śīrṇamūlaiḥ śīrṇamūlebhiḥ
Dativeśīrṇamūlāya śīrṇamūlābhyām śīrṇamūlebhyaḥ
Ablativeśīrṇamūlāt śīrṇamūlābhyām śīrṇamūlebhyaḥ
Genitiveśīrṇamūlasya śīrṇamūlayoḥ śīrṇamūlānām
Locativeśīrṇamūle śīrṇamūlayoḥ śīrṇamūleṣu

Compound śīrṇamūla -

Adverb -śīrṇamūlam -śīrṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria