Declension table of ?śīrṇaka

Deva

NeuterSingularDualPlural
Nominativeśīrṇakam śīrṇake śīrṇakāni
Vocativeśīrṇaka śīrṇake śīrṇakāni
Accusativeśīrṇakam śīrṇake śīrṇakāni
Instrumentalśīrṇakena śīrṇakābhyām śīrṇakaiḥ
Dativeśīrṇakāya śīrṇakābhyām śīrṇakebhyaḥ
Ablativeśīrṇakāt śīrṇakābhyām śīrṇakebhyaḥ
Genitiveśīrṇakasya śīrṇakayoḥ śīrṇakānām
Locativeśīrṇake śīrṇakayoḥ śīrṇakeṣu

Compound śīrṇaka -

Adverb -śīrṇakam -śīrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria