Declension table of ?śīrṇaka

Deva

MasculineSingularDualPlural
Nominativeśīrṇakaḥ śīrṇakau śīrṇakāḥ
Vocativeśīrṇaka śīrṇakau śīrṇakāḥ
Accusativeśīrṇakam śīrṇakau śīrṇakān
Instrumentalśīrṇakena śīrṇakābhyām śīrṇakaiḥ śīrṇakebhiḥ
Dativeśīrṇakāya śīrṇakābhyām śīrṇakebhyaḥ
Ablativeśīrṇakāt śīrṇakābhyām śīrṇakebhyaḥ
Genitiveśīrṇakasya śīrṇakayoḥ śīrṇakānām
Locativeśīrṇake śīrṇakayoḥ śīrṇakeṣu

Compound śīrṇaka -

Adverb -śīrṇakam -śīrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria