Declension table of ?śīrṇadanta

Deva

MasculineSingularDualPlural
Nominativeśīrṇadantaḥ śīrṇadantau śīrṇadantāḥ
Vocativeśīrṇadanta śīrṇadantau śīrṇadantāḥ
Accusativeśīrṇadantam śīrṇadantau śīrṇadantān
Instrumentalśīrṇadantena śīrṇadantābhyām śīrṇadantaiḥ śīrṇadantebhiḥ
Dativeśīrṇadantāya śīrṇadantābhyām śīrṇadantebhyaḥ
Ablativeśīrṇadantāt śīrṇadantābhyām śīrṇadantebhyaḥ
Genitiveśīrṇadantasya śīrṇadantayoḥ śīrṇadantānām
Locativeśīrṇadante śīrṇadantayoḥ śīrṇadanteṣu

Compound śīrṇadanta -

Adverb -śīrṇadantam -śīrṇadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria