Declension table of ?śīrṇāṃhri

Deva

MasculineSingularDualPlural
Nominativeśīrṇāṃhriḥ śīrṇāṃhrī śīrṇāṃhrayaḥ
Vocativeśīrṇāṃhre śīrṇāṃhrī śīrṇāṃhrayaḥ
Accusativeśīrṇāṃhrim śīrṇāṃhrī śīrṇāṃhrīn
Instrumentalśīrṇāṃhriṇā śīrṇāṃhribhyām śīrṇāṃhribhiḥ
Dativeśīrṇāṃhraye śīrṇāṃhribhyām śīrṇāṃhribhyaḥ
Ablativeśīrṇāṃhreḥ śīrṇāṃhribhyām śīrṇāṃhribhyaḥ
Genitiveśīrṇāṃhreḥ śīrṇāṃhryoḥ śīrṇāṃhrīṇām
Locativeśīrṇāṃhrau śīrṇāṃhryoḥ śīrṇāṃhriṣu

Compound śīrṇāṃhri -

Adverb -śīrṇāṃhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria