Declension table of śīrṇa

Deva

MasculineSingularDualPlural
Nominativeśīrṇaḥ śīrṇau śīrṇāḥ
Vocativeśīrṇa śīrṇau śīrṇāḥ
Accusativeśīrṇam śīrṇau śīrṇān
Instrumentalśīrṇena śīrṇābhyām śīrṇaiḥ śīrṇebhiḥ
Dativeśīrṇāya śīrṇābhyām śīrṇebhyaḥ
Ablativeśīrṇāt śīrṇābhyām śīrṇebhyaḥ
Genitiveśīrṇasya śīrṇayoḥ śīrṇānām
Locativeśīrṇe śīrṇayoḥ śīrṇeṣu

Compound śīrṇa -

Adverb -śīrṇam -śīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria