Declension table of ?śīlopasampanna

Deva

NeuterSingularDualPlural
Nominativeśīlopasampannam śīlopasampanne śīlopasampannāni
Vocativeśīlopasampanna śīlopasampanne śīlopasampannāni
Accusativeśīlopasampannam śīlopasampanne śīlopasampannāni
Instrumentalśīlopasampannena śīlopasampannābhyām śīlopasampannaiḥ
Dativeśīlopasampannāya śīlopasampannābhyām śīlopasampannebhyaḥ
Ablativeśīlopasampannāt śīlopasampannābhyām śīlopasampannebhyaḥ
Genitiveśīlopasampannasya śīlopasampannayoḥ śīlopasampannānām
Locativeśīlopasampanne śīlopasampannayoḥ śīlopasampanneṣu

Compound śīlopasampanna -

Adverb -śīlopasampannam -śīlopasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria