Declension table of ?śīlopasampanna

Deva

MasculineSingularDualPlural
Nominativeśīlopasampannaḥ śīlopasampannau śīlopasampannāḥ
Vocativeśīlopasampanna śīlopasampannau śīlopasampannāḥ
Accusativeśīlopasampannam śīlopasampannau śīlopasampannān
Instrumentalśīlopasampannena śīlopasampannābhyām śīlopasampannaiḥ śīlopasampannebhiḥ
Dativeśīlopasampannāya śīlopasampannābhyām śīlopasampannebhyaḥ
Ablativeśīlopasampannāt śīlopasampannābhyām śīlopasampannebhyaḥ
Genitiveśīlopasampannasya śīlopasampannayoḥ śīlopasampannānām
Locativeśīlopasampanne śīlopasampannayoḥ śīlopasampanneṣu

Compound śīlopasampanna -

Adverb -śīlopasampannam -śīlopasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria