Declension table of ?śīlitā

Deva

FeminineSingularDualPlural
Nominativeśīlitā śīlite śīlitāḥ
Vocativeśīlite śīlite śīlitāḥ
Accusativeśīlitām śīlite śīlitāḥ
Instrumentalśīlitayā śīlitābhyām śīlitābhiḥ
Dativeśīlitāyai śīlitābhyām śīlitābhyaḥ
Ablativeśīlitāyāḥ śīlitābhyām śīlitābhyaḥ
Genitiveśīlitāyāḥ śīlitayoḥ śīlitānām
Locativeśīlitāyām śīlitayoḥ śīlitāsu

Adverb -śīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria