Declension table of śīlita

Deva

MasculineSingularDualPlural
Nominativeśīlitaḥ śīlitau śīlitāḥ
Vocativeśīlita śīlitau śīlitāḥ
Accusativeśīlitam śīlitau śīlitān
Instrumentalśīlitena śīlitābhyām śīlitaiḥ śīlitebhiḥ
Dativeśīlitāya śīlitābhyām śīlitebhyaḥ
Ablativeśīlitāt śīlitābhyām śīlitebhyaḥ
Genitiveśīlitasya śīlitayoḥ śīlitānām
Locativeśīlite śīlitayoḥ śīliteṣu

Compound śīlita -

Adverb -śīlitam -śīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria