Declension table of ?śīlendrabodhi

Deva

MasculineSingularDualPlural
Nominativeśīlendrabodhiḥ śīlendrabodhī śīlendrabodhayaḥ
Vocativeśīlendrabodhe śīlendrabodhī śīlendrabodhayaḥ
Accusativeśīlendrabodhim śīlendrabodhī śīlendrabodhīn
Instrumentalśīlendrabodhinā śīlendrabodhibhyām śīlendrabodhibhiḥ
Dativeśīlendrabodhaye śīlendrabodhibhyām śīlendrabodhibhyaḥ
Ablativeśīlendrabodheḥ śīlendrabodhibhyām śīlendrabodhibhyaḥ
Genitiveśīlendrabodheḥ śīlendrabodhyoḥ śīlendrabodhīnām
Locativeśīlendrabodhau śīlendrabodhyoḥ śīlendrabodhiṣu

Compound śīlendrabodhi -

Adverb -śīlendrabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria