Declension table of ?śīlaviśuddhanetra

Deva

MasculineSingularDualPlural
Nominativeśīlaviśuddhanetraḥ śīlaviśuddhanetrau śīlaviśuddhanetrāḥ
Vocativeśīlaviśuddhanetra śīlaviśuddhanetrau śīlaviśuddhanetrāḥ
Accusativeśīlaviśuddhanetram śīlaviśuddhanetrau śīlaviśuddhanetrān
Instrumentalśīlaviśuddhanetreṇa śīlaviśuddhanetrābhyām śīlaviśuddhanetraiḥ śīlaviśuddhanetrebhiḥ
Dativeśīlaviśuddhanetrāya śīlaviśuddhanetrābhyām śīlaviśuddhanetrebhyaḥ
Ablativeśīlaviśuddhanetrāt śīlaviśuddhanetrābhyām śīlaviśuddhanetrebhyaḥ
Genitiveśīlaviśuddhanetrasya śīlaviśuddhanetrayoḥ śīlaviśuddhanetrāṇām
Locativeśīlaviśuddhanetre śīlaviśuddhanetrayoḥ śīlaviśuddhanetreṣu

Compound śīlaviśuddhanetra -

Adverb -śīlaviśuddhanetram -śīlaviśuddhanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria