Declension table of ?śīlaviplava

Deva

MasculineSingularDualPlural
Nominativeśīlaviplavaḥ śīlaviplavau śīlaviplavāḥ
Vocativeśīlaviplava śīlaviplavau śīlaviplavāḥ
Accusativeśīlaviplavam śīlaviplavau śīlaviplavān
Instrumentalśīlaviplavena śīlaviplavābhyām śīlaviplavaiḥ śīlaviplavebhiḥ
Dativeśīlaviplavāya śīlaviplavābhyām śīlaviplavebhyaḥ
Ablativeśīlaviplavāt śīlaviplavābhyām śīlaviplavebhyaḥ
Genitiveśīlaviplavasya śīlaviplavayoḥ śīlaviplavānām
Locativeśīlaviplave śīlaviplavayoḥ śīlaviplaveṣu

Compound śīlaviplava -

Adverb -śīlaviplavam -śīlaviplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria