Declension table of ?śīlavilāsa

Deva

MasculineSingularDualPlural
Nominativeśīlavilāsaḥ śīlavilāsau śīlavilāsāḥ
Vocativeśīlavilāsa śīlavilāsau śīlavilāsāḥ
Accusativeśīlavilāsam śīlavilāsau śīlavilāsān
Instrumentalśīlavilāsena śīlavilāsābhyām śīlavilāsaiḥ śīlavilāsebhiḥ
Dativeśīlavilāsāya śīlavilāsābhyām śīlavilāsebhyaḥ
Ablativeśīlavilāsāt śīlavilāsābhyām śīlavilāsebhyaḥ
Genitiveśīlavilāsasya śīlavilāsayoḥ śīlavilāsānām
Locativeśīlavilāse śīlavilāsayoḥ śīlavilāseṣu

Compound śīlavilāsa -

Adverb -śīlavilāsam -śīlavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria