Declension table of ?śīlavelā

Deva

FeminineSingularDualPlural
Nominativeśīlavelā śīlavele śīlavelāḥ
Vocativeśīlavele śīlavele śīlavelāḥ
Accusativeśīlavelām śīlavele śīlavelāḥ
Instrumentalśīlavelayā śīlavelābhyām śīlavelābhiḥ
Dativeśīlavelāyai śīlavelābhyām śīlavelābhyaḥ
Ablativeśīlavelāyāḥ śīlavelābhyām śīlavelābhyaḥ
Genitiveśīlavelāyāḥ śīlavelayoḥ śīlavelānām
Locativeśīlavelāyām śīlavelayoḥ śīlavelāsu

Adverb -śīlavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria