Declension table of ?śīlavañcanā

Deva

FeminineSingularDualPlural
Nominativeśīlavañcanā śīlavañcane śīlavañcanāḥ
Vocativeśīlavañcane śīlavañcane śīlavañcanāḥ
Accusativeśīlavañcanām śīlavañcane śīlavañcanāḥ
Instrumentalśīlavañcanayā śīlavañcanābhyām śīlavañcanābhiḥ
Dativeśīlavañcanāyai śīlavañcanābhyām śīlavañcanābhyaḥ
Ablativeśīlavañcanāyāḥ śīlavañcanābhyām śīlavañcanābhyaḥ
Genitiveśīlavañcanāyāḥ śīlavañcanayoḥ śīlavañcanānām
Locativeśīlavañcanāyām śīlavañcanayoḥ śīlavañcanāsu

Adverb -śīlavañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria