Declension table of śīlavatī

Deva

FeminineSingularDualPlural
Nominativeśīlavatī śīlavatyau śīlavatyaḥ
Vocativeśīlavati śīlavatyau śīlavatyaḥ
Accusativeśīlavatīm śīlavatyau śīlavatīḥ
Instrumentalśīlavatyā śīlavatībhyām śīlavatībhiḥ
Dativeśīlavatyai śīlavatībhyām śīlavatībhyaḥ
Ablativeśīlavatyāḥ śīlavatībhyām śīlavatībhyaḥ
Genitiveśīlavatyāḥ śīlavatyoḥ śīlavatīnām
Locativeśīlavatyām śīlavatyoḥ śīlavatīṣu

Compound śīlavati - śīlavatī -

Adverb -śīlavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria