Declension table of śīlavat

Deva

MasculineSingularDualPlural
Nominativeśīlavān śīlavantau śīlavantaḥ
Vocativeśīlavan śīlavantau śīlavantaḥ
Accusativeśīlavantam śīlavantau śīlavataḥ
Instrumentalśīlavatā śīlavadbhyām śīlavadbhiḥ
Dativeśīlavate śīlavadbhyām śīlavadbhyaḥ
Ablativeśīlavataḥ śīlavadbhyām śīlavadbhyaḥ
Genitiveśīlavataḥ śīlavatoḥ śīlavatām
Locativeśīlavati śīlavatoḥ śīlavatsu

Compound śīlavat -

Adverb -śīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria