Declension table of ?śīlavarjitā

Deva

FeminineSingularDualPlural
Nominativeśīlavarjitā śīlavarjite śīlavarjitāḥ
Vocativeśīlavarjite śīlavarjite śīlavarjitāḥ
Accusativeśīlavarjitām śīlavarjite śīlavarjitāḥ
Instrumentalśīlavarjitayā śīlavarjitābhyām śīlavarjitābhiḥ
Dativeśīlavarjitāyai śīlavarjitābhyām śīlavarjitābhyaḥ
Ablativeśīlavarjitāyāḥ śīlavarjitābhyām śīlavarjitābhyaḥ
Genitiveśīlavarjitāyāḥ śīlavarjitayoḥ śīlavarjitānām
Locativeśīlavarjitāyām śīlavarjitayoḥ śīlavarjitāsu

Adverb -śīlavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria