Declension table of ?śīlavarjita

Deva

NeuterSingularDualPlural
Nominativeśīlavarjitam śīlavarjite śīlavarjitāni
Vocativeśīlavarjita śīlavarjite śīlavarjitāni
Accusativeśīlavarjitam śīlavarjite śīlavarjitāni
Instrumentalśīlavarjitena śīlavarjitābhyām śīlavarjitaiḥ
Dativeśīlavarjitāya śīlavarjitābhyām śīlavarjitebhyaḥ
Ablativeśīlavarjitāt śīlavarjitābhyām śīlavarjitebhyaḥ
Genitiveśīlavarjitasya śīlavarjitayoḥ śīlavarjitānām
Locativeśīlavarjite śīlavarjitayoḥ śīlavarjiteṣu

Compound śīlavarjita -

Adverb -śīlavarjitam -śīlavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria