Declension table of ?śīlavṛtti

Deva

FeminineSingularDualPlural
Nominativeśīlavṛttiḥ śīlavṛttī śīlavṛttayaḥ
Vocativeśīlavṛtte śīlavṛttī śīlavṛttayaḥ
Accusativeśīlavṛttim śīlavṛttī śīlavṛttīḥ
Instrumentalśīlavṛttyā śīlavṛttibhyām śīlavṛttibhiḥ
Dativeśīlavṛttyai śīlavṛttaye śīlavṛttibhyām śīlavṛttibhyaḥ
Ablativeśīlavṛttyāḥ śīlavṛtteḥ śīlavṛttibhyām śīlavṛttibhyaḥ
Genitiveśīlavṛttyāḥ śīlavṛtteḥ śīlavṛttyoḥ śīlavṛttīnām
Locativeśīlavṛttyām śīlavṛttau śīlavṛttyoḥ śīlavṛttiṣu

Compound śīlavṛtti -

Adverb -śīlavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria