Declension table of ?śīlavṛttavidā

Deva

FeminineSingularDualPlural
Nominativeśīlavṛttavidā śīlavṛttavide śīlavṛttavidāḥ
Vocativeśīlavṛttavide śīlavṛttavide śīlavṛttavidāḥ
Accusativeśīlavṛttavidām śīlavṛttavide śīlavṛttavidāḥ
Instrumentalśīlavṛttavidayā śīlavṛttavidābhyām śīlavṛttavidābhiḥ
Dativeśīlavṛttavidāyai śīlavṛttavidābhyām śīlavṛttavidābhyaḥ
Ablativeśīlavṛttavidāyāḥ śīlavṛttavidābhyām śīlavṛttavidābhyaḥ
Genitiveśīlavṛttavidāyāḥ śīlavṛttavidayoḥ śīlavṛttavidānām
Locativeśīlavṛttavidāyām śīlavṛttavidayoḥ śīlavṛttavidāsu

Adverb -śīlavṛttavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria