Declension table of ?śīlavṛttadharā

Deva

FeminineSingularDualPlural
Nominativeśīlavṛttadharā śīlavṛttadhare śīlavṛttadharāḥ
Vocativeśīlavṛttadhare śīlavṛttadhare śīlavṛttadharāḥ
Accusativeśīlavṛttadharām śīlavṛttadhare śīlavṛttadharāḥ
Instrumentalśīlavṛttadharayā śīlavṛttadharābhyām śīlavṛttadharābhiḥ
Dativeśīlavṛttadharāyai śīlavṛttadharābhyām śīlavṛttadharābhyaḥ
Ablativeśīlavṛttadharāyāḥ śīlavṛttadharābhyām śīlavṛttadharābhyaḥ
Genitiveśīlavṛttadharāyāḥ śīlavṛttadharayoḥ śīlavṛttadharāṇām
Locativeśīlavṛttadharāyām śīlavṛttadharayoḥ śīlavṛttadharāsu

Adverb -śīlavṛttadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria