Declension table of ?śīlavṛttā

Deva

FeminineSingularDualPlural
Nominativeśīlavṛttā śīlavṛtte śīlavṛttāḥ
Vocativeśīlavṛtte śīlavṛtte śīlavṛttāḥ
Accusativeśīlavṛttām śīlavṛtte śīlavṛttāḥ
Instrumentalśīlavṛttayā śīlavṛttābhyām śīlavṛttābhiḥ
Dativeśīlavṛttāyai śīlavṛttābhyām śīlavṛttābhyaḥ
Ablativeśīlavṛttāyāḥ śīlavṛttābhyām śīlavṛttābhyaḥ
Genitiveśīlavṛttāyāḥ śīlavṛttayoḥ śīlavṛttānām
Locativeśīlavṛttāyām śīlavṛttayoḥ śīlavṛttāsu

Adverb -śīlavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria