Declension table of ?śīlavṛtta

Deva

NeuterSingularDualPlural
Nominativeśīlavṛttam śīlavṛtte śīlavṛttāni
Vocativeśīlavṛtta śīlavṛtte śīlavṛttāni
Accusativeśīlavṛttam śīlavṛtte śīlavṛttāni
Instrumentalśīlavṛttena śīlavṛttābhyām śīlavṛttaiḥ
Dativeśīlavṛttāya śīlavṛttābhyām śīlavṛttebhyaḥ
Ablativeśīlavṛttāt śīlavṛttābhyām śīlavṛttebhyaḥ
Genitiveśīlavṛttasya śīlavṛttayoḥ śīlavṛttānām
Locativeśīlavṛtte śīlavṛttayoḥ śīlavṛtteṣu

Compound śīlavṛtta -

Adverb -śīlavṛttam -śīlavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria