Declension table of ?śīlavṛtta

Deva

MasculineSingularDualPlural
Nominativeśīlavṛttaḥ śīlavṛttau śīlavṛttāḥ
Vocativeśīlavṛtta śīlavṛttau śīlavṛttāḥ
Accusativeśīlavṛttam śīlavṛttau śīlavṛttān
Instrumentalśīlavṛttena śīlavṛttābhyām śīlavṛttaiḥ śīlavṛttebhiḥ
Dativeśīlavṛttāya śīlavṛttābhyām śīlavṛttebhyaḥ
Ablativeśīlavṛttāt śīlavṛttābhyām śīlavṛttebhyaḥ
Genitiveśīlavṛttasya śīlavṛttayoḥ śīlavṛttānām
Locativeśīlavṛtte śīlavṛttayoḥ śīlavṛtteṣu

Compound śīlavṛtta -

Adverb -śīlavṛttam -śīlavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria