Declension table of ?śīlavṛddha

Deva

MasculineSingularDualPlural
Nominativeśīlavṛddhaḥ śīlavṛddhau śīlavṛddhāḥ
Vocativeśīlavṛddha śīlavṛddhau śīlavṛddhāḥ
Accusativeśīlavṛddham śīlavṛddhau śīlavṛddhān
Instrumentalśīlavṛddhena śīlavṛddhābhyām śīlavṛddhaiḥ śīlavṛddhebhiḥ
Dativeśīlavṛddhāya śīlavṛddhābhyām śīlavṛddhebhyaḥ
Ablativeśīlavṛddhāt śīlavṛddhābhyām śīlavṛddhebhyaḥ
Genitiveśīlavṛddhasya śīlavṛddhayoḥ śīlavṛddhānām
Locativeśīlavṛddhe śīlavṛddhayoḥ śīlavṛddheṣu

Compound śīlavṛddha -

Adverb -śīlavṛddham -śīlavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria