Declension table of ?śīlatyāga

Deva

MasculineSingularDualPlural
Nominativeśīlatyāgaḥ śīlatyāgau śīlatyāgāḥ
Vocativeśīlatyāga śīlatyāgau śīlatyāgāḥ
Accusativeśīlatyāgam śīlatyāgau śīlatyāgān
Instrumentalśīlatyāgena śīlatyāgābhyām śīlatyāgaiḥ śīlatyāgebhiḥ
Dativeśīlatyāgāya śīlatyāgābhyām śīlatyāgebhyaḥ
Ablativeśīlatyāgāt śīlatyāgābhyām śīlatyāgebhyaḥ
Genitiveśīlatyāgasya śīlatyāgayoḥ śīlatyāgānām
Locativeśīlatyāge śīlatyāgayoḥ śīlatyāgeṣu

Compound śīlatyāga -

Adverb -śīlatyāgam -śīlatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria