Declension table of ?śīlatā

Deva

FeminineSingularDualPlural
Nominativeśīlatā śīlate śīlatāḥ
Vocativeśīlate śīlate śīlatāḥ
Accusativeśīlatām śīlate śīlatāḥ
Instrumentalśīlatayā śīlatābhyām śīlatābhiḥ
Dativeśīlatāyai śīlatābhyām śīlatābhyaḥ
Ablativeśīlatāyāḥ śīlatābhyām śīlatābhyaḥ
Genitiveśīlatāyāḥ śīlatayoḥ śīlatānām
Locativeśīlatāyām śīlatayoḥ śīlatāsu

Adverb -śīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria