Declension table of ?śīlasampanna

Deva

NeuterSingularDualPlural
Nominativeśīlasampannam śīlasampanne śīlasampannāni
Vocativeśīlasampanna śīlasampanne śīlasampannāni
Accusativeśīlasampannam śīlasampanne śīlasampannāni
Instrumentalśīlasampannena śīlasampannābhyām śīlasampannaiḥ
Dativeśīlasampannāya śīlasampannābhyām śīlasampannebhyaḥ
Ablativeśīlasampannāt śīlasampannābhyām śīlasampannebhyaḥ
Genitiveśīlasampannasya śīlasampannayoḥ śīlasampannānām
Locativeśīlasampanne śīlasampannayoḥ śīlasampanneṣu

Compound śīlasampanna -

Adverb -śīlasampannam -śīlasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria