Declension table of ?śīlasampanna

Deva

MasculineSingularDualPlural
Nominativeśīlasampannaḥ śīlasampannau śīlasampannāḥ
Vocativeśīlasampanna śīlasampannau śīlasampannāḥ
Accusativeśīlasampannam śīlasampannau śīlasampannān
Instrumentalśīlasampannena śīlasampannābhyām śīlasampannaiḥ śīlasampannebhiḥ
Dativeśīlasampannāya śīlasampannābhyām śīlasampannebhyaḥ
Ablativeśīlasampannāt śīlasampannābhyām śīlasampannebhyaḥ
Genitiveśīlasampannasya śīlasampannayoḥ śīlasampannānām
Locativeśīlasampanne śīlasampannayoḥ śīlasampanneṣu

Compound śīlasampanna -

Adverb -śīlasampannam -śīlasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria